Vajrayoginīpraṇāmaikaviśikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
vajrayoginīpraṇāmaikaviśikā


om namaḥ śrīvajrayoginyai


evaṃkārasamāsīnā (ne) sahajānandarūpiṇi |

prajñā(vi)jñānadehasthā (sthe) namaste vajrayogini || 1 ||



vicitrādipramo(bhe)dena caturānandadehade |

rāgapāramitāprāpte namaste vajrayogini || 2 ||



śaratpūrṇendusaṃkāśe sattvajāṣṭakayogaje |

varṇāgrabījasaṃbhūte namaste vajrayogini || 3 ||



bhāvābhāvadvayātīte ādyantamadhyavarjite |

svaparatvavinirmukte namaste vajrayogini || 4 ||



rāgārāgayormiśraṃ (śre) saṃkalpatrayavarjitaṃ (te) |

mahāsukhasukhakāre namaste vajrayogini || 5 ||



sattvārthakaraṇairyukte jātasaṃbhogarūpiṇi |

karuṇāraktadehaste (sthe) namaste vajrayogini || 6 ||



bhavanirvāṇamārūḍhe rūpākāravirājite |

kāyavākacittanetrāya (dye) namaste vajrayogini || 7 ||



vāme kapālakhaṭvāṅge dakṣiṇe kartidhāriṇi |

śūnyatākaruṇāvāhi namaste vajrayogini || 8 ||



jinadurdāntabībhatsi (tse) sarvamāraniṣūdini |

nirjitāśeṣasevāgre namaste vajrayogini || 9 ||



kalā(kalāpa)saṃyukte śmaśānāṣṭanivāsini |

buddhanāṭarasairyukte namaste vajrayogini || 10 ||



sattvāśayavaśenaiva nirmitānekarūpiṇo (ṇi) |

śyāmapītasitābhāse namaste vajrayogini || 11 ||



pañcabuddhajanotpanne pañcayoginitāṃ gate |

tathā paramāṇusaṃkhyāte namaste vajrayogini || 12 ||



śaive śaktiriti khyāte tīrthe caṇḍīti kalpite |

vede vedeti prakhyāte namaste vajrayogini || 13 ||



kulākhye kubjikākhyāte ātmaveṣavatī mate |

viśvarūpe kriyākāre namaste vajrayogini || 14 ||



sattvadṛṣṭivirodhena gatā naiva vidhāyini |

sarvākāravaropete namaste vajrayogini || 15 ||



nairātmyadharmagambhīrayogadṛṣṭyaikagocare |

sadasatkalpanātīte namaste vajrayogini || 16 ||



śyāmapītādinirmukte varṇāvarṇavivarjite |

prajñāpāramitāmātarnamaste vajrayogini || 17 ||



nirvikalpe nirālambe niṣprapañce nirālaye |

viyadvayāpi(ni) nairātmye namaste vajrayogini || 18 ||



sarvaratnavidāṃ pātre janani vajrayogini |

namaste vajravārāhi namaste vajrayogini || 19 ||



tvaṃ sadgurumukhakamalānnirgatā kāmarūpiṇī |

mahā'jñānavināśāya namaste vajrayogini || 20 ||



iti guṇayuktāyā māturvidhāyaikaviṃśikām |

puṇyaṃ yadavāptaṃ tena janāḥ santu(labhantu) pūrṇatvam || 21 ||



śrīvajrayoginīpraṇāmaikaviṃśikā samāptā |